![]() |
![]() |
Môn học: TƯƠNG ƯNG BỘ - Bài học ngày 19.1.2022 - Ai Rồi Cũng Chết, Nhưng Quan Trọng Là… - Kinh Tổ Mẫu (Ayyikāsuttaṃ) Wednesday, 19/01/2022, 13:22 GMT+7 Lớp Phật Pháp Buddhadhamma Môn học: TƯƠNG ƯNG BỘ – SAṂYUTTANIKĀYA Bài học ngày 19.1.2022 Ai Rồi Cũng Chết, Nhưng Quan Trọng Là… Kinh Tổ Mẫu (Ayyikāsuttaṃ) (CHƯƠNG III. TƯƠNG ƯNG KOSALA, PHẨM THỨ BA) (S.i, 96) Không ai sống hoài mà không chết. Đó là định luận bất di bất dịch. Điều đáng bận tâm thật sự không phải là làm thế nào để trường sanh bất tử mà chính khi rời bỏ cuộc đời nầy thì sở hành thiện ác thế nào. Làm thiện sanh cõi vui. Làm ác sanh khổ cảnh. Nghĩ đến nghiệp quả trong dòng luân hồi người trí biết cái gì nên thật sự cần làm hay nên tránh trong kiếp hiện tại nầy.
Theo Sớ Giải thì vua Pasenadi được tổ mẫu nuôi nấng từ tấm bé nên vị nầy có sự thương kính sâu nặng với bà. Tỳ kheo Giác Đẳng dịch và biên soạn giáo trình -ooOoo- 2. Ayyikāsuttaṃ [Mūla] 133. Sāvatthinidānaṃ. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā etadavoca – ‘‘handa, kuto nu tvaṃ, mahārāja, āgacchasi divādivassā’’ti? ‘‘Ayyikā me, bhante, kālaṅkatā jiṇṇā vuḍḍhā mahallikā addhagatā vayoanuppattā vīsavassasatikā jātiyā. Ayyikā kho pana me, bhante, piyā hoti manāpā. Hatthiratanena cepāhaṃ, bhante, labheyyaṃ ‘mā me ayyikā kālamakāsī’ti, hatthiratanampāhaṃ dadeyyaṃ – ‘mā me ayyikā kālamakāsī’ti. Assaratanena cepāhaṃ, bhante, labheyyaṃ ‘mā me ayyikā kālamakāsī’ti, assaratanampāhaṃ dadeyyaṃ – ‘mā me ayyikā kālamakāsī’ti. Gāmavarena cepāhaṃ bhante, labheyyaṃ ‘mā me ayyikā kālamakāsī’ti, gāmavarampāhaṃ dadeyyaṃ – ‘mā me ayyikā kālamakāsī’ti. Janapadapadesena [janapadena (sī. syā. pī.)] cepāhaṃ, bhante, labheyyaṃ ‘mā me ayyikā kālamakāsī’ti, janapadapadesampāhaṃ dadeyyaṃ – ‘mā me ayyikā kālamakāsī’ti. ‘Sabbe sattā, mahārāja, maraṇadhammā maraṇapariyosānā maraṇaṃ anatītā’ti. ‘Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāvasubhāsitamidaṃ, bhante, bhagavatā – sabbe sattā maraṇadhammā maraṇapariyosānā maraṇaṃ anatītā’’’ti. ‘‘Evametaṃ, mahārāja, evametaṃ, mahārāja! Sabbe sattā maraṇadhammā maraṇapariyosānā maraṇaṃ anatītā. Seyyathāpi, mahārāja, yāni kānici kumbhakārabhājanāni āmakāni ceva pakkāni ca sabbāni tāni bhedanadhammāni bhedanapariyosānāni bhedanaṃ anatītāni; evameva kho, mahārāja, sabbe sattā maraṇadhammā maraṇapariyosānā maraṇaṃ anatītā’’ti. Idamavoca...pe... ‘‘Sabbe sattā marissanti, maraṇantañhi jīvitaṃ; Yathākammaṃ gamissanti, puññapāpaphalūpagā; Nirayaṃ pāpakammantā, puññakammā ca suggatiṃ. ‘‘Tasmā kareyya kalyāṇaṃ, nicayaṃ samparāyikaṃ; Puññāni paralokasmiṃ, patiṭṭhā honti pāṇina’’nti. 2. Ayyikāsuttavaṇṇanā [Aṭṭhakathā] 133. Dutiye jiṇṇāti jarājiṇṇā. Vuḍḍhāti vayovuḍḍhā. Mahallikāti jātimahallikā. Addhagatāti addhaṃ cirakālaṃ atikkantā. Vayoanuppattāti pacchimavayaṃ sampattā. Piyā manāpāti rañño kira mātari matāya ayyikā mātuṭṭhāne ṭhatvā paṭijaggi, tenassa ayyikāya balavapemaṃ uppajji. Tasmā evamāha. Hatthiratanenāti satasahassagghanako hatthī satasahassagghanakena alaṅkārena alaṅkato hatthiratanaṃ nāma. Assaratanepi eseva nayo. Gāmavaropi satasahassuṭṭhānakagāmova. Sabbāni tāni bhedanadhammānīti tesu hi kiñci kariyamānameva bhijjati, kiñci katapariyositaṃ cakkato anapanītameva, kiñci apanetvā bhūmiyaṃ ṭhapitamattaṃ, kiñci tato paraṃ, evameva sattesupi koci paṭisandhiṃ gahetvā marati, koci mūḷhagabbhāya mātari mātukucchito anikkhantova, koci nikkhantamatto, koci tato paranti. Tasmā evamāha. Dutiyaṃ.
134. Tatiye sabbaṃ uttānameva. Tatiyaṃ. |
Link nội dung: https://chuaphapluan.com/en/mon-hoc-tuong-ung-bo-bai-hoc-ngay-19-1-2022-ai-roi-cung-chet-nhung-quan-trong-la-kinh-to-mau-ayyik-sutta-.html |