![]() |
![]() |
Môn học: TƯƠNG ƯNG BỘ - MỘT KIẾP NGƯỜI, HAI SỰ KẾT LIỄU - Kinh Godhika (Godhikasuttaṃ) Thứ ba, 29/03/2022, 18:53 GMT+7 Lớp Phật Pháp Buddhadhamma Môn học: TƯƠNG ƯNG BỘ – SAṂYUTTANIKĀYA Bài học ngày 29.3.2022 MỘT KIẾP NGƯỜI, HAI SỰ KẾT LIỄU Kinh Godhika (Godhikasuttaṃ) (CHƯƠNG IV. TƯƠNG ƯNG ÁC MA, PHẨM THỨ BA) (S.i, 120) Bài kinh nầy đầy kịch tính và mang nhiều ý nghĩa tế nhị. Tôn giả Godhika đạt thiền chứng nhưng thối thất nhiều lần do thân bệnh. Cuối cùng vị nầy chọn cách quyên sinh khi tâm thiền chưa mất. Ngay giây phút mệnh chung tuệ quán sanh khởi chứng thánh quả vô sinh. Ác ma, với bản chất cố hữu, muốn Tôn giả Godhika tiếp tục sống, sống trong cương toả của Ma nên muốn dùng sự can thiệp của Đức Phật. Đức Phật không bao giờ khuyến khích sự tự sát như một phương cách để chấm dứt sanh tử nhưng Ngài ghi nhận có những trường hợp hiếm hoi một người vừa kết liễu mạng sống đồng thời đoạn tận kiết sử, viên tịch niết bàn. Cái chết trong dòng trầm luân sanh tử và sự viên tịch niết bàn không dễ dàng cho phàm phu phân biệt. Ác ma không bao giờ tìm được hướng đi của bậc vô tích.
Cụm từ sāmayikā cetovimutti – tâm thái giải thoát nhất thời - chỉ cho thiền chứng hiệp thế (lokiya–samāpatti) là trạng thái thiền chỉ tịnh. Tôn giả Gidhika chứng thiền nhưng do thân bệnh nên không an trú lâu được trong thiền. Kinh điển ghi nhận một số trường hợp sự tu tập của tâm bị chi phối bởi điều kiện của thân (…) Cụm từ sattham āhareyyam – đem lại con dao – là thành ngữ chỉ cho sự quyên sinh. Theo Sớ giải thì Tôn giả Godhika sau nhiều lần trồi sụt trong thiền chứng đã quyết định tự sát khi tâm thiền chưa thối thất. Theo Sớ giải thì Ác ma nghĩ rằng:Vị nầy chẳng màng sự sống và thân xác nên có thể chứng quả A la hán vậy dùng sự can thiệp của Bậc Đạo Sư để ngăn cản. Cụm từ jane sutā ti jane vissuta – vang danh thiên hạ – được Ác ma dùng theo cách đãi bôi để ca ngợi Phật cũng như nhiều mỹ từ xưng tán khác trong bài kinh. Ác ma thường gọi Phật là Sa môn. Sớ giải dùng thuật ngữ jīvitasamasīsī chỉ cho sự kết liễu song song của kiếp sống và phiền não (Ngài Tịnh Sự dịch là đắc đạo tột mạng). Nói cách khác là có ít vị chấm dứt sanh tử đồng thời với mạng sống. Sớ giải cũng giải thích sự trạng Vivattakkhandhan ti parivattakkhandham chỉ cho di thể của Tôn giả Godhika trong tư thế phần dưới nằm ngữa, phần trên nằm nghiêng. Nằm giữa khi tự sát và nằm nghiêng là cách nằm chánh niệm thường ngày. Sớ giải ghi rõ viññāna – ở đây dịch là thần thức – chỉ cho thức tái sanh (patiṣandhicitta) Thuật ngữ Appatittḥena – ở đây dịch là vô sở trụ – chỉ cho sự không sanh khởi của thức tái sanh một cách nói chỉ cho sự tịch tịnh niết bàn. Không nên hiểu là có một thứ tâm thức vô sở trụ. Thuật ngữ yakkha – thường phiên âm là Dạ xoa – chỉ cho loài hoá sanh có uy lực kể cả thiên chủ Đế Thích và Ác ma. Tỳ kheo Giác Đẳng dịch và biên soạn giáo trình -ooOoo- 3. Godhikasuttaṃ [Mūla] 159. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā godhiko isigilipasse viharati kāḷasilāyaṃ. Atha kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ cetovimuttiṃ phusi. Atha kho āyasmā godhiko tamhā sāmayikāya cetovimuttiyā parihāyi. Dutiyampi kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ cetovimuttiṃ phusi. Dutiyampi kho āyasmā godhiko tamhā sāmayikāya cetovimuttiyā parihāyi. Tatiyampi kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ cetovimuttiṃ phusi. Tatiyampi kho āyasmā godhiko tamhā...pe... parihāyi. Catutthampi kho āyasmā godhiko appamatto...pe... vimuttiṃ phusi. Catutthampi kho āyasmā godhiko tamhā...pe... parihāyi. Pañcamampi kho āyasmā godhiko...pe... cetovimuttiṃ phusi. Pañcamampi kho āyasmā...pe... vimuttiyā parihāyi. Chaṭṭhampi kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ cetovimuttiṃ phusi. Chaṭṭhampi kho āyasmā godhiko tamhā sāmayikāya cetovimuttiyā parihāyi. Sattamampi kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ cetovimuttiṃ phusi. Atha kho āyasmato godhikassa etadahosi – ‘‘yāva chaṭṭhaṃ khvāhaṃ sāmayikāya cetovimuttiyā parihīno. Yaṃnūnāhaṃ satthaṃ āhareyya’’nti. Atha kho māro pāpimā āyasmato godhikassa cetasā cetoparivitakkamaññāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāhi ajjhabhāsi – ‘‘Mahāvīra mahāpañña, iddhiyā yasasā jala; Sabbaverabhayātīta, pāde vandāmi cakkhuma. ‘‘Sāvako te mahāvīra, maraṇaṃ maraṇābhibhū; Ākaṅkhati cetayati, taṃ nisedha jutindhara. ‘‘Kathañhi bhagavā tuyhaṃ, sāvako sāsane rato; Appattamānaso sekkho, kālaṃ kayirā janesutā’’ti. Tena kho pana samayena āyasmato godhikena satthaṃ āharitaṃ hoti. Atha kho bhagavā ‘‘māro ayaṃ pāpimā’’ iti viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi – ‘‘Evañhi dhīrā kubbanti, nāvakaṅkhanti jīvitaṃ; Samūlaṃ taṇhamabbuyha, godhiko parinibbuto’’ti. Atha kho bhagavā bhikkhū āmantesi – ‘‘āyāma, bhikkhave, yena isigilipassaṃ kāḷasilā tenupasaṅkamissāma yattha godhikena kulaputtena satthaṃ āharita’’nti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ yena isigilipassaṃ kāḷasilā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ godhikaṃ dūratova mañcake vivattakkhandhaṃ semānaṃ [seyyamānaṃ (syā. kaṃ.), soppamānaṃ (ka.)]. Tena kho pana samayena dhūmāyitattaṃ timirāyitattaṃ gacchateva purimaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati uddhaṃ, gacchati adho, gacchati anudisaṃ. Atha kho bhagavā bhikkhū āmantesi – ‘‘passatha no tumhe, bhikkhave, etaṃ dhūmāyitattaṃ timirāyitattaṃ gacchateva purimaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati uddhaṃ, gacchati adho, gacchati anudisa’’nti? ‘‘Evaṃ, bhante’’. ‘‘Eso kho, bhikkhave, māro pāpimā godhikassa kulaputtassa viññāṇaṃ samanvesati – ‘kattha godhikassa kulaputtassa viññāṇaṃ patiṭṭhita’nti? Appatiṭṭhitena ca, bhikkhave, viññāṇena godhiko kulaputto parinibbuto’’ti. Atha kho māro pāpimā beluvapaṇḍuvīṇaṃ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi – ‘‘Uddhaṃ adho ca tiriyaṃ, disā anudisā svahaṃ; Anvesaṃ nādhigacchāmi, godhiko so kuhiṃ gato’’ti. ‘‘Yo [so (sī. pī.)] dhīro dhitisampanno, jhāyī jhānarato sadā; Ahorattaṃ anuyuñjaṃ, jīvitaṃ anikāmayaṃ. ‘‘Jetvāna maccuno [bhetvā namucino (sī.)] senaṃ, anāgantvā punabbhavaṃ; Samūlaṃ taṇhamabbuyha, godhiko parinibbuto’’ti. ‘‘Tassa sokaparetassa, vīṇā kacchā abhassatha; Tato so dummano yakkho, tatthevantaradhāyathā’’ti [tatthevantaradhāyithāti (syā. kaṃ.), tattheva antaradhāyīti (ka.)]. 3. Godhikasuttavaṇṇanā [Aṭṭhakathā] 159. Tatiye isigilipasseti isigilissa nāma pabbatassa passe. Kāḷasilāyanti kāḷavaṇṇāya silāyaṃ. Sāmayikaṃ cetovimuttinti appitappitakkhaṇe paccanīkadhammehi vimuccati, ārammaṇe ca adhimuccatīti lokiyasamāpatti sāmayikā cetovimutti nāma. Phusīti paṭilabhi. Parihāyīti kasmā yāva chaṭṭhaṃ parihāyi? Sābādhattā. Therassa kira vātapittasemhavasena anusāyiko ābādho atthi, tena samādhissa sappāye upakārakadhamme pūretuṃ na sakkoti, appitappitāya samāpattiyā parihāyati.
Yaṃnūnāhaṃ satthaṃ āhareyyanti so kira cintesi, yasmā parihīnajjhānassa kālaṅkaroto anibaddhā gati hoti, aparihīnajjhānassa nibaddhā gati hoti, brahmaloke nibbattati, tasmā satthaṃ āharitukāmo ahosi. Upasaṅkamīti – ‘‘ayaṃ samaṇo satthaṃ āharitukāmo, satthāharaṇañca nāmetaṃ kāye ca jīvite ca anapekkhassa hoti. Yo evaṃ kāye ca jīvite ca anapekkho hoti, so mūlakammaṭṭhānaṃ sammasitvā arahattampi gahetuṃ samattho hoti, mayā pana paṭibāhitopi esa na oramissati, satthārā paṭibāhito oramissatī’’ti therassa atthakāmo viya hutvā yena bhagavā tenupasaṅkami.
Jalāti jalamānā. Pāde vandāmi cakkhumāti pañcahi cakkhūhi cakkhumā tava pāde vandāmi. Jutindharāti ānubhāvadharā. Appattamānasoti appattaarahatto. Sekhoti sīlādīni sikkhamāno sakaraṇīyo. Jane sutāti jane vissutā. Satthaṃ āharitaṃ hotīti thero kira ‘‘kiṃ mayhaṃ iminā jīvitenā’’ti? Uttāno nipajjitvā satthena galanāḷiṃ chindi, dukkhā vedanā uppajjiṃsu. Thero vedanaṃ vikkhambhetvā taṃyeva vedanaṃ pariggahetvā satiṃ upaṭṭhapetvā mūlakammaṭṭhānaṃ sammasanto arahattaṃ patvā samasīsī hutvā parinibbāyi. Samasīsī nāma tividho hoti iriyāpathasamasīsī, rogasamasīsī, jīvitasamasīsīti.
Tattha yo ṭhānādīsu iriyāpathesu aññataraṃ adhiṭṭhāya – ‘‘imaṃ akopetvāva arahattaṃ pāpuṇissāmī’’ti vipassanaṃ paṭṭhapeti, athassa arahattappatti ca iriyāpathakopanañca ekappahāreneva hoti. Ayaṃ iriyāpathasamasīsī nāma. Yo pana cakkhurogādīsu aññatarasmiṃ sati – ‘‘ito anuṭṭhitova arahattaṃ pāpuṇissāmī’’ti vipassanaṃ paṭṭhapeti, athassa arahattappatti ca rogato vuṭṭhānañca ekappahāreneva hoti. Ayaṃ rogasamasīsī nāma. Keci pana tasmiṃyeva iriyāpathe tasmiñca roge parinibbānavasenettha samasīsitaṃ paññāpenti. Yassa pana āsavakkhayo ca jīvitakkhayo ca ekappahāreneva hoti. Ayaṃ jīvitasamasīsī nāma. Vuttampi cetaṃ – ‘‘yassa puggalassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca, ayaṃ vuccati puggalo samasīsī’’ti (pu. pa. 16).
Ettha ca pavattisīsaṃ kilesasīsanti dve sīsāni. Tattha pavattisīsaṃ nāma jīvitindriyaṃ, kilesasīsaṃ nāma avijjā. Tesu jīvitindriyaṃ cuticittaṃ khepeti, avijjā maggacittaṃ. Dvinnaṃ cittānaṃ ekato uppādo natthi. Maggānantaraṃ pana phalaṃ, phalānantaraṃ bhavaṅgaṃ, bhavaṅgato vuṭṭhāya paccavekkhaṇaṃ, taṃ paripuṇṇaṃ vā hoti aparipuṇṇaṃ vā. Tikhiṇena asinā sīse chijjantepi hi eko vā dve vā paccavekkhaṇavārā avassaṃ uppajjantiyeva, cittānaṃ pana lahuparivattitāya āsavakkhayo ca jīvitapariyādānañca ekakkhaṇe viya paññāyati.
Samūlaṃ taṇhamabbuyhāti avijjāmūlena samūlakaṃ taṇhaṃ arahattamaggena uppāṭetvā. Parinibbutoti anupādisesanibbānena parinibbuto.
Vivattakkhandhanti parivattakkhandhaṃ. Semānanti uttānaṃ hutvā sayitaṃ hoti. Thero pana kiñcāpi uttānako sayito, tathāpissa dakkhiṇena passena paricitasayanattā sīsaṃ dakkhiṇatova parivattitvā ṭhitaṃ. Dhūmāyitattanti dhūmāyitabhāvaṃ. Tasmiṃ hi khaṇe dhūmavalāhakā viya timiravalāhakā viya ca uṭṭhahiṃsu. Viññāṇaṃ samanvesatīti paṭisandhicittaṃ pariyesati. Appatiṭṭhitenāti paṭisandhiviññāṇena appatiṭṭhitena, appatiṭṭhitakāraṇāti attho. Beluvapaṇḍuvīṇanti beluvapakkaṃ viya paṇḍuvaṇṇaṃ suvaṇṇamahāvīṇaṃ. Ādāyāti kacche ṭhapetvā. Upasaṅkamīti ‘‘godhikattherassa nibbattaṭṭhānaṃ na jānāmi, samaṇaṃ gotamaṃ pucchitvā nikkaṅkho bhavissāmī’’ti khuddakadārakavaṇṇī hutvā upasaṅkami. Nādhigacchāmīti na passāmi. Sokaparetassāti sokena phuṭṭhassa. Abhassathāti pādapiṭṭhiyaṃ patitā. Tatiyaṃ. |
Link nội dung: https://chuaphapluan.com/vn/mon-hoc-tuong-ung-bo-mot-kiep-nguoi-hai-su-ket-lieu-kinh-godhika-godhikasutta-.html |