![]() |
![]() |
Môn học: TƯƠNG ƯNG BỘ - Bạn Lành Là Trợ Duyên Không Thể Thiếu - Kinh Thiện Hữu (Kalyāṇamittasuttaṃ) Thứ ba, 11/01/2022, 16:07 GMT+7 Lớp Phật Pháp Buddhadhamma Môn học: TƯƠNG ƯNG BỘ – SAṂYUTTANIKĀYA Bài học ngày 11.1.2022 Bạn Lành Là Trợ Duyên Không Thể Thiếu Kinh Thiện Hữu (Kalyāṇamittasuttaṃ) (CHƯƠNG III. TƯƠNG ƯNG KOSALA, PHẨM THỨ HAI) (S.i, 87) Nhiều người xem sự thân cận thiện hữu trong đời sống tinh thần chỉ là sự lựa chọn tùy thích: có cũng được, không có chẳng hề chi. Trong bài kinh nầy Đức Phật nêu rõ sự thân cận bạn lành là điều thiết yếu trong từng bước của hành trình tu tập. Một cách nói ở đây cần được hiểu theo văn hoá Ấn Độ và văn hoá Phật Giáo: Đức Phật là bạn lành của chúng sanh. Những ai nương tựa và thường học hỏi những lời Phật dạy sẽ có được sự trợ duyên quý báu trong từng bước của hành trình tu thân, hành thiện, giải thoát.
Theo Sớ giải dù Pháp được Đức Tôn khéo giảng dạy nhưng để thật sự đạt được lợi ích người thực hành cần biết ứng dụng thích hợp và có được bạn lành trợ duyên như câu: Bậc thánh tu đà huờn là bậc nghe được diệu pháp, thân cận thiện hữu. Tỳ kheo Giác Đẳng chuyển dịch và biên soạn giáo trình -ooOoo- 8. Kalyāṇamittasuttaṃ [Mūla] 129. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – ‘‘idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘svākkhāto bhagavatā dhammo, so ca kho kalyāṇamittassa kalyāṇasahāyassa kalyāṇasampavaṅkassa, no pāpamittassa no pāpasahāyassa no pāpasampavaṅkassā’’’ti. ‘‘Evametaṃ, mahārāja, evametaṃ, mahārāja! Svākkhāto, mahārāja, mayā dhammo. So ca kho kalyāṇamittassa kalyāṇasahāyassa kalyāṇasampavaṅkassa, no pāpamittassa no pāpasahāyassa no pāpasampavaṅkassāti. ‘‘Ekamidāhaṃ, mahārāja, samayaṃ sakkesu viharāmi nagarakaṃ nāma sakyānaṃ nigamo. Atha kho, mahārāja, ānando bhikkhu yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho, mahārāja, ānando bhikkhu maṃ etadavoca – ‘upaḍḍhamidaṃ, bhante, brahmacariyassa – yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā’’’ti. ‘‘Evaṃ vuttāhaṃ, mahārāja, ānandaṃ bhikkhuṃ etadavocaṃ – ‘mā hevaṃ, ānanda, mā hevaṃ, ānanda! Sakalameva hidaṃ, ānanda, brahmacariyaṃ – yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Kalyāṇamittassetaṃ, ānanda, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati’’’. ‘‘Kathañca, ānanda, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃmaggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti? Idhānanda, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti...pe... sammāvācaṃ bhāveti...pe... sammākammantaṃ bhāveti...pe... sammāājīvaṃ bhāveti... pe... sammāvāyāmaṃ bhāveti...pe... sammāsatiṃ bhāveti...pe... sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho, ānanda, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. Tadamināpetaṃ, ānanda, pariyāyena veditabbaṃ yathā sakalamevidaṃ brahmacariyaṃ – yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā’’ti. ‘‘Mamañhi, ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, byādhidhammā sattā byādhito parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti. Iminā kho etaṃ, ānanda, pariyāyena veditabbaṃ yathā sakalamevidaṃ brahmacariyaṃ – yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā’’ti. ‘‘Tasmātiha te, mahārāja, evaṃ sikkhitabbaṃ – ‘kalyāṇamitto bhavissāmi kalyāṇasahāyo kalyāṇasampavaṅko’ti. Evañhi te, mahārāja, sikkhitabbaṃ. ‘‘Kalyāṇamittassa te, mahārāja, kalyāṇasahāyassa kalyāṇasampavaṅkassa ayaṃ eko dhammo upanissāya vihātabbo – appamādo kusalesu dhammesu. ‘‘Appamattassa te, mahārāja, viharato appamādaṃ upanissāya, itthāgārassa anuyantassa evaṃ bhavissati – ‘rājā kho appamatto viharati, appamādaṃ upanissāya. Handa, mayampi appamattā viharāma, appamādaṃ upanissāyā’’’ti. ‘‘Appamattassa te, mahārāja, viharato appamādaṃ upanissāya, khattiyānampi anuyantānaṃ evaṃ bhavissati – ‘rājā kho appamatto viharati appamādaṃ upanissāya. Handa, mayampi appamattā viharāma, appamādaṃ upanissāyā’’’ti. ‘‘Appamattassa te, mahārāja, viharato appamādaṃ upanissāya, balakāyassapi evaṃ bhavissati – ‘rājā kho appamatto viharati appamādaṃ upanissāya. Handa, mayampi appamattā viharāma, appamādaṃ upanissāyā’’’ti. ‘‘Appamattassa te, mahārāja, viharato appamādaṃ upanissāya, negamajānapadassapi evaṃ bhavissati – ‘rājā kho appamatto viharati, appamādaṃ upanissāya. Handa, mayampi appamattā viharāma, appamādaṃ upanissāyā’’’ti? ‘‘Appamattassa te, mahārāja, viharato appamādaṃ upanissāya, attāpi gutto rakkhito bhavissati – itthāgārampi guttaṃ rakkhitaṃ bhavissati, kosakoṭṭhāgārampi guttaṃ rakkhitaṃ bhavissatī’’ti. Idamavoca...pe... ‘‘Bhoge patthayamānena, uḷāre aparāpare; Appamādaṃ pasaṃsanti, puññakiriyāsu paṇḍitā. ‘‘Appamatto ubho atthe, adhiggaṇhāti paṇḍito; Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko; Atthābhisamayā dhīro, paṇḍitoti pavuccatī’’ti. 8. Kalyāṇamittasuttavaṇṇanā [Aṭṭhakathā] 129. Aṭṭhame so ca kho kalyāṇamittassāti so cāyaṃ dhammo kalyāṇamittasseva svākkhāto nāma hoti, na pāpamittassāti. Kiñcāpi hi dhammo sabbesampi svākkhātova, kalyāṇamittassa pana sussūsantassa saddahantassa atthaṃ pūreti bhesajjaṃ viya vaḷañjantassa na itarassāti. Tenetaṃ vuttaṃ. Dhammoti cettha desanādhammo veditabbo. Upaḍḍhamidanti thero kira rahogato cintesi – ‘‘ayaṃ samaṇadhammo nāma ovādake anusāsake kalyāṇamitte sati paccattapurisakāre ṭhitassa sampajjati, upaḍḍhaṃ kalyāṇamittato hoti, upaḍḍhaṃ paccattapurisakārato’’ti. Athassa etadahosi – ‘‘ahaṃ padesañāṇe ṭhito nippadesaṃ cintetuṃ na sakkomi, satthāraṃ pucchitvā nikkaṅkho bhavissāmī’’ti. Tasmā satthāraṃ upasaṅkamitvā evamāha. Brahmacariyassāti ariyamaggassa. Yadidaṃ kalyāṇamittatāti yā esā kalyāṇamittatā nāma, sā upaḍḍhaṃ, tato upaḍḍhaṃ āgacchatīti attho. Iti therena ‘‘upaḍḍhupaḍḍhā sammādiṭṭhiādayo kalyāṇamittato āgacchanti, upaḍḍhupaḍḍhā paccattapurisakārato’’ti vuttaṃ. Kiñcāpi therassa ayaṃ manoratho, yathā pana bahūhi silāthambhe ussāpite, ‘‘ettakaṃ ṭhānaṃ asukena ussāpitaṃ, ettakaṃ asukenā’’ti vinibbhogo natthi, yathā ca mātāpitaro nissāya uppannesu puttesu ‘‘ettakaṃ mātito nibbattaṃ, ettakaṃ pitito’’ti vinibbhogo natthi, evaṃ idhāpi avinibbhogadhammo hesa, ‘‘ettakaṃ sammādiṭṭhiādīnaṃ kalyāṇamittato nibbattaṃ, ettakaṃ paccattapurisakārato’’ti na sakkā laddhuṃ, kalyāṇamittatāya pana upaḍḍhaguṇo labbhatīti therassa ajjhāsayena upaḍḍhaṃ nāma jātaṃ, sakalaguṇo paṭilabbhatīti bhagavato ajjhāsayena sakalaṃ nāma jātaṃ. Kalyāṇamittatāti cetaṃ pubbabhāgapaṭilābhaṅgaṃ nāmāti gahitaṃ. Atthato kalyāṇamittaṃ nissāya laddhā sīlasamādhivipassanāvasena cattāro khandhā. Saṅkhārakkhandhotipi vadantiyeva. Mā hevaṃ, ānandāti, ānanda, mā evaṃ abhaṇi, bahussuto tvaṃ sekhapaṭisambhidappatto aṭṭha vare gahetvā maṃ upaṭṭhahasi, catūhi acchariyabbhutadhammehi samannāgato, tādisassa evaṃ kathetuṃ na vaṭṭati. Sakalameva hidaṃ, ānanda, brahmacariyaṃ, yadidaṃ kalyāṇamittatāti idaṃ bhagavā – ‘‘cattāro maggā cattāri phalāni tisso vijjā cha abhiññā sabbaṃ kalyāṇamittamūlakameva hotī’’ti sandhāyāha. Idāni vacībhedeneva kāraṇaṃ dassento kalyāṇamittassetantiādimāha. Tattha pāṭikaṅkhanti pāṭikaṅkhitabbaṃ icchitabbaṃ, avassaṃbhāvīti attho. Idhāti imasmiṃ sāsane. Sammādiṭṭhiṃ bhāvetītiādīsu aṭṭhannaṃ ādipadānaṃyeva tāva ayaṃ saṅkhepavaṇṇanā – sammā dassanalakkhaṇā sammādiṭṭhi. Sammā abhiniropanalakkhaṇo sammāsaṅkappo. Sammā pariggahaṇalakkhaṇā sammāvācā. Sammā samuṭṭhāpanalakkhaṇo sammākammanto. Sammā vodāpanalakkhaṇā sammāājīvo. Sammā paggahalakkhaṇo sammāvāyāmo. Sammā upaṭṭhānalakkhaṇā sammāsati. Sammā samādhānalakkhaṇo sammāsamādhi. Tesu ekekassa tīṇi kiccāni honti. Seyyāthidaṃ – sammādiṭṭhi tāva aññehipi attano paccanīkakilesehi saddhiṃ micchādiṭṭhiṃ pajahati, nirodhaṃ ārammaṇaṃ karoti, sampayuttadhamme ca passati tappaṭicchādakamohavidhamanavasena asammohato. Sammāsaṅkappādayopi tatheva micchāsaṅkappādīni ca pajahanti, nirodhañca ārammaṇaṃ karonti. Visesato panettha sammādiṭṭhi sahajātadhamme sammā dasseti. Sammāsaṅkappo sahajātadhamme abhiniropeti, sammāvācā sammā pariggaṇhāti, sammākammanto sammā samuṭṭhāpeti, sammāājīvo sammā vodāpeti, sammāvāyāmo sammā paggaṇhāti, sammāsati sammā upaṭṭhāpeti, sammāsamādhi sammā dahati. Apicesā sammādiṭṭhi nāma pubbabhāge nānākhaṇā nānārammaṇā hoti, maggakāle ekakkhaṇā ekārammaṇā. Kiccato pana sammādiṭṭhi dukkhe ñāṇantiādīni cattāri nāmāni labhati. Sammāsaṅkappādayopi pubbabhāge nānākhaṇā nānārammaṇā honti, maggakāle ekakkhaṇā ekārammaṇā. Tesu sammāsaṅkappo kiccato nekkhammasaṅkappotiādīni tīṇi nāmāni labhati. Sammāvācādayo tayo viratiyopi honti cetanāyopi, maggakkhaṇe pana viratiyova. Sammāvāyāmo sammāsatīti idampi dvayaṃ kiccato sammappadhānasatipaṭṭhānavasena cattāri nāmāni labhati. Sammāsamādhi pana pubbabhāgepi maggakkhaṇepi sammāsamādhiyeva. Evaṃ tāva ‘‘sammādiṭṭhi’’ntiādinā nayena vuttānaṃ aṭṭhannaṃ ādipadānaṃyeva atthavaṇṇanaṃ ñatvā idāni bhāveti vivekanissitantiādīsu evaṃ ñātabbo. Bhāvetīti vaḍḍheti, attano cittasantāne punappunaṃ janeti, abhinibbattetīti attho. Vivekanissitanti vivekaṃ nissitaṃ, viveke vā nissitanti vivekanissitaṃ. Vivekoti vivittatā. Vivittatā cāyaṃ tadaṅgaviveko, vikkhambhana-samuccheda- paṭippassaddhi-nissaraṇavivekoti pañcavidho. Evametasmiṃ pañcavidhe viveke. Vivekanissitanti tadaṅgavivekanissitaṃ samucchedavivekanissitaṃ nissaraṇavivekanissitañca sammādiṭṭhiṃ bhāvetīti ayamattho veditabbo. Tathā hi ayaṃ ariyamaggabhāvanānuyutto yogī vipassanākkhaṇe kiccato tadaṅgavivekanissitaṃ, ajjhāsayato nissaraṇavivekanissitaṃ, maggakāle pana kiccato samucchedavivekanissitaṃ, ārammaṇato nissaraṇavivekanissitaṃ sammādiṭṭhiṃ bhāveti. Esa nayo virāganissitādīsu. Vivekatthā eva hi virāgādayo. Kevalañcettha vossaggo duvidho pariccāgavossaggo ca pakkhandanavossaggo cāti. Tattha pariccāgavossaggoti vipassanākkhaṇe ca tadaṅgavasena, maggakkhaṇe ca samucchedavasena kilesappahānaṃ. Pakkhandanavossaggoti vipassanākkhaṇe tanninnabhāvena, maggakkhaṇe pana ārammaṇakaraṇena nibbānapakkhandanaṃ, tadubhayampi imasmiṃ lokiyalokuttaramissake atthavaṇṇanānaye vaṭṭati. Tathā hi ayaṃ sammādiṭṭhi yathāvuttena pakārena kilese ca pariccajati, nibbānañca pakkhandati. Vossaggapariṇāminti iminā pana sakalena vacanena vossaggatthaṃ pariṇamantaṃ pariṇatañca, paripaccantaṃ paripakkañcāti idaṃ vuttaṃ hoti. Ayañhi ariyamaggabhāvanānuyutto bhikkhu yathā sammādiṭṭhi kilesapariccāgavossaggatthaṃ nibbānapakkhandanavossaggatthañca paripaccati, yathā ca paripakkā hoti, tathā naṃ bhāvetīti. Esa nayo sesamaggaṅgesu. Āgammāti ārabbha sandhāya paṭicca. Jātidhammāti jātisabhāvā jātipakatikā. Tasmāti yasmā sakalo ariyamaggopi kalyāṇamittaṃ nissāya labbhati, tasmā. Handāti vavassaggatthe nipāto. Appamādaṃ pasaṃsantīti appamādaṃ vaṇṇayanti, tasmā appamādo kātabbo. Atthābhisamayāti atthapaṭilābhā. Aṭṭhamaṃ. |
Link nội dung: https://chuaphapluan.com/vn/mon-hoc-tuong-ung-bo-ban-lanh-la-tro-duyen-khong-the-thieu-kinh-thien-huu-kaly-amittasutta-.html |