![]() |
![]() |
Môn học: TƯƠNG ƯNG BỘ _ TRÊN CẢ TUYỆT VỜI _ Kinh Năm Vị Vua (Pañcarājasuttaṃ) Thứ tư, 22/12/2021, 18:15 GMT+7 Lớp Phật Pháp Buddhadhamma Môn học: TƯƠNG ƯNG BỘ – SAṂYUTTANIKĀYA Bài học ngày 22.12.2021 TRÊN CẢ TUYỆT VỜI Kinh Năm Vị Vua (Pañcarājasuttaṃ) (CHƯƠNG III. TƯƠNG ƯNG KOSALA, PHẨM THỨ HAI) (S.i, 79) Ý niệm về sự tuyệt đỉnh của cuộc sống khiến người ta cả quyết cái gì là giá trị tuyệt đối. Đức Phật dạy tất cả sự đánh giá như vậy đều tương đối tuỳ theo sở thích cá nhân. Nói cách khác, theo Phật Pháp thì những gì khả ái, khả lạc không phải tuỳ nơi ngoại xứ mà còn do nội xứ. Người ta nói nói “sướng như vua” vì có thể tận hưởng những dục lạc tốt nhất có thể. Thế nhưng khi năm vị vua cùng đưa ra quan điểm cái gì là tuyệt hảo thì lại có năm ý kiến khác biệt nhau. Đức Phật dạy là trên thực tế cái gọi là tối thượng chỉ là quan niệm dựa trên thị hiếu riêng mỗi người. Một cư sĩ tình cờ có mặt trong hội chúng khi nghe câu chuyện lại có một cái nhìn khác: hình ảnh của Đức Phật là tối tôn ở đời như vầng thái dương trên bầu trời. Cảm nhận không liên hệ gì đến đề tài của năm vị vua nhưng khiến tất cả đồng thuận. Trong thế giới thi thiết tất cả chỉ là đối đãi.
Chữ ekacce có nghĩa là vài vị, hay một vài vị nhưng theo một số dịch giả, kể cả Ngài Bodhi, thì nên hiểu là một vị vì ở đây có 5 vị vua với năm ý kiến khác biệt. Đại từ Aṅgīrasa có thể hiểu theo hai ý nghĩa. Thứ nhất Đức Phật là Đấng Aṅgīrasa vì hào quang toả sáng (Đấng Minh Quang); thứ hai, Đức Phật là Đấng Aṅgīrasa vì Ngài mang họ Gotama (giòng tộc được gọi là Aṅgīrasa) Biên soạn Giáo trình: Tỳ kheo Giác Đẳng -ooOoo- 2. Pañcarājasuttaṃ [Mūla] 123. Sāvatthinidānaṃ. Tena kho pana samayena pañcannaṃ rājūnaṃ pasenadipamukhānaṃ pañcahi kāmaguṇehi samappitānaṃ samaṅgībhūtānaṃ paricārayamānānaṃ ayamantarākathā udapādi – ‘‘kiṃ nu kho kāmānaṃ agga’’nti? Tatrekacce [tatreke (sī. pī.)] evamāhaṃsu – ‘‘rūpā kāmānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘saddā kāmānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘gandhā kāmānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘rasā kāmānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘phoṭṭhabbā kāmānaṃ agga’’nti. Yato kho te rājāno nāsakkhiṃsu aññamaññaṃ saññāpetuṃ. Atha kho rājā pasenadi kosalo te rājāno etadavoca – ‘‘āyāma, mārisā, yena bhagavā tenupasaṅkamissāma; upasaṅkamitvā bhagavantaṃ etamatthaṃ paṭipucchissāma. Yathā no bhagavā byākarissati tathā naṃ dhāressāmā’’ti [dhāreyyāmāti (sī. syā. kaṃ. pī.)]. ‘‘Evaṃ, mārisā’’ti kho te rājāno rañño pasenadissa kosalassa paccassosuṃ. Atha kho te pañca rājāno pasenadipamukhā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – ‘‘idha, bhante, amhākaṃ pañcannaṃ rājūnaṃ pañcahi kāmaguṇehi samappitānaṃ samaṅgībhūtānaṃ paricārayamānānaṃ ayamantarākathā udapādi – ‘kiṃ nu kho kāmānaṃ agga’nti? Ekacce evamāhaṃsu – ‘rūpā kāmānaṃ agga’nti. Ekacce evamāhaṃsu – ‘saddā kāmānaṃ agga’nti. Ekacce evamāhaṃsu – ‘gandhā kāmānaṃ agga’nti. Ekacce evamāhaṃsu – ‘rasā kāmānaṃ agga’nti. Ekacce evamāhaṃsu – ‘phoṭṭhabbā kāmānaṃ agga’nti. Kiṃ nu kho, bhante, kāmānaṃ agga’’nti? ‘‘Manāpapariyantaṃ khvāhaṃ, mahārāja, pañcasu kāmaguṇesu agganti vadāmi. Teva [te ca (sī. pī. ka.), ye ca (syā. kaṃ.)], mahārāja, rūpā ekaccassa manāpā honti, teva [te ca (sī. pī. ka.)] rūpā ekaccassa amanāpā honti. Yehi ca yo rūpehi attamano hoti paripuṇṇasaṅkappo, so tehi rūpehi aññaṃ rūpaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Te tassa rūpā paramā honti. Te tassa rūpā anuttarā honti. ‘‘Teva, mahārāja, saddā ekaccassa manāpā honti, teva saddā ekaccassa amanāpā honti. Yehi ca yo saddehi attamano hoti paripuṇṇasaṅkappo, so tehi saddehi aññaṃ saddaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Te tassa saddā paramā honti. Te tassa saddā anuttarā honti. ‘‘Teva, mahārāja, gandhā ekaccassa manāpā honti, teva gandhā ekaccassa amanāpā honti. Yehi ca yo gandhehi attamano hoti paripuṇṇasaṅkappo, so tehi gandhehi aññaṃ gandhaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Te tassa gandhā paramā honti. Te tassa gandhā anuttarā honti. ‘‘Teva, mahārāja, rasā ekaccassa manāpā honti, teva rasā ekaccassa amanāpā honti. Yehi ca yo rasehi attamano hoti paripuṇṇasaṅkappo, so tehi rasehi aññaṃ rasaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Te tassa rasā paramā honti. Te tassa rasā anuttarā honti. ‘‘Teva, mahārāja, phoṭṭhabbā ekaccassa manāpā honti, teva phoṭṭhabbā ekaccassa amanāpā honti. Yehi ca yo phoṭṭhabbehi attamano hoti paripuṇṇasaṅkappo, so tehi phoṭṭhabbehi aññaṃ phoṭṭhabbaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Te tassa phoṭṭhabbā paramā honti. Te tassa phoṭṭhabbā anuttarā hontī’’ti. Tena kho pana samayena candanaṅgaliko upāsako tassaṃ parisāyaṃ nisinno hoti. Atha kho candanaṅgaliko upāsako uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatā’’ti. ‘‘Paṭibhātu taṃ candanaṅgalikā’’ti bhagavā avoca. Atha kho candanaṅgaliko upāsako bhagavato sammukhā tadanurūpāya gāthāya abhitthavi – ‘‘Padumaṃ yathā kokanadaṃ sugandhaṃ, Pāto siyā phullamavītagandhaṃ; Aṅgīrasaṃ passa virocamānaṃ, Tapantamādiccamivantalikkhe’’ti. Atha kho te pañca rājāno candanaṅgalikaṃ upāsakaṃ pañcahi uttarāsaṅgehi acchādesuṃ. Atha kho candanaṅgaliko upāsako tehi pañcahi uttarāsaṅgehi bhagavantaṃ acchādesīti. 2. Pañcarājasuttavaṇṇanā [Aṭṭhakathā] 123. Dutiye rūpāti nīlapītādibhedaṃ rūpārammaṇaṃ. Kāmānaṃ agganti etaṃ kāmānaṃ uttamaṃ seṭṭhanti rūpagaruko āha. Sesesupi eseva nayo. Yatoti yadā. Manāpapariyantanti manāpanipphattikaṃ manāpakoṭikaṃ. Tattha dve manāpāni puggalamanāpaṃ sammutimanāpañca. Puggalamanāpaṃ nāma yaṃ ekassa puggalassa iṭṭhaṃ kantaṃ hoti, tadeva aññassa aniṭṭhaṃ akantaṃ. Paccantavāsīnañhi gaṇḍuppādāpi iṭṭhā honti kantā manāpā, majjhimadesavāsīnaṃ atijegucchā. Tesañca moramaṃsādīni iṭṭhāni honti, itaresaṃ tāni atijegucchāni. Idaṃ puggalamanāpaṃ. Itaraṃ sammutimanāpaṃ.
Iṭṭhāniṭṭhārammaṇaṃ nāma loke paṭivibhattaṃ natthi, vibhajitvā pana dassetabbaṃ. Vibhajantena ca na atiissarānaṃ mahāsammatamahāsudassanadhammāsokādīnaṃ vasena vibhajitabbaṃ. Tesañhi dippakappampi ārammaṇaṃ amanāpaṃ upaṭṭhāti. Atiduggatānaṃ dullabhannapānānaṃ vasenapi na vibhajitabbaṃ. Tesañhi kaṇājakabhattasitthānipi pūtimaṃsassa rasopi atimadhuro amatasadiso hoti. Majjhimānaṃ pana gaṇakamahāmattaseṭṭhi kuṭumbikavāṇijādīnaṃ kālena iṭṭhaṃ kālena aniṭṭhaṃ labhamānānaṃ vasena vibhajitabbaṃ. Tañca panetaṃ ārammaṇaṃ javanaṃ paricchindituṃ na sakkoti. Javanañhi iṭṭhepi rajjati aniṭṭhepi, iṭṭhepi dussati aniṭṭhepi. Ekantato pana vipākacittaṃ iṭṭhāniṭṭhaṃ paricchindati. Kiñcāpi hi micchādiṭṭhikā buddhaṃ vā saṅghaṃ vā mahācetiyādīni vā uḷārāni ārammaṇāni disvā akkhīni pidahanti domanassaṃ āpajjanti, dhammasaddaṃ sutvā kaṇṇe thakenti, cakkhuviññāṇasotaviññāṇāni pana tesaṃ kusalavipākāneva honti. Kiñcāpi gūthasūkarādayo gūthagandhaṃ ghāyitvā khādituṃ labhissāmāti somanassajātā honti, gūthadassane pana nesaṃ cakkhuviññāṇaṃ, tassa gandhaghāyane ghānaviññāṇaṃ, rasasāyane jivhāviññāṇañca akusalavipākameva hoti. Bhagavā pana puggalamanāpataṃ sandhāya te ca, mahārāja, rūpātiādimāha.
Candanaṅgalikoti idaṃ tassa upāsakassa nāmaṃ. Paṭibhāti maṃ bhagavāti bhagavā mayhaṃ ekaṃ kāraṇaṃ upaṭṭhāti paññāyati. Tassa te pañca rājāno āmuttamaṇikuṇḍale sajjitāya āpānabhūmiyā nisinnavaseneva mahatā rājānubhāvena paramena issariyavibhavena āgantvāpi dasabalassa santike ṭhitakālato paṭṭhāya divā padīpe viya udakābhisitte aṅgāre viya sūriyuṭṭhāne khajjopanake viya ca hatappabhe hatasobhe taṃ tathāgatañca tehi sataguṇena sahassaguṇena virocamānaṃ disvā, ‘‘mahantā vata bho buddhā nāmā’’ti paṭibhānaṃ udapādi. Tasmā evamāha.
Kokanadanti padumassevetaṃ vevacanaṃ. Pātoti kālasseva. Siyāti bhaveyya. Avītagandhanti avigatagandhaṃ. Aṅgīrasanti sammāsambuddhaṃ. Bhagavato hi aṅgato rasmiyo nikkhamanti, tasmā aṅgīrasoti vuccati. Yathā kokanadasaṅkhātaṃ padumaṃ pātova phullaṃ avītagandhaṃ siyā, evameva bhagavantaṃ aṅgīrasaṃ tapantaṃ ādiccamiva antalikkhe virocamānaṃ passāti ayamettha saṅkhepattho. Bhagavantaṃ acchādesīti bhagavato adāsīti attho. Lokavohārato panettha īdisaṃ vacanaṃ hoti. So kira upāsako – ‘‘ete tathāgatassa guṇesu pasīditvā mayhaṃ pañca uttarāsaṅge denti, ahampi te bhagavatova dassāmī’’ti cintetvā adāsi. Dutiyaṃ. |
Link nội dung: https://chuaphapluan.com/vn/mon-hoc-tuong-ung-bo-tren-ca-tuyet-voi-kinh-nam-vi-vua-pa-car-jasutta-.html |