![]() |
![]() |
Môn học: TƯƠNG ƯNG BỘ _ TRI NHÂN TRI DIỆN BẤT TRI TÂM _ Kinh Bảy Đạo Sĩ Bện Tóc (Sattajaṭilasuttaṃ) Thứ ba, 21/12/2021, 16:24 GMT+7 Lớp Phật Pháp Buddhadhamma Môn học: TƯƠNG ƯNG BỘ – SAṂYUTTANIKĀYA Bài học ngày 21.12.2021 TRI NHÂN TRI DIỆN BẤT TRI TÂM Kinh Bảy Đạo Sĩ Bện Tóc (Sattajaṭilasuttaṃ) (CHƯƠNG III. TƯƠNG ƯNG KOSALA, PHẨM THỨ HAI) (S.i, 77) Đường dài mới biết sức ngựa, sống lâu mới biết rõ người. Đó là ngạn ngữ của cổ đức mang ý nghĩ gần giống với nội dung bài kinh hôm nay. Đức Phật còn dạy thêm một điểm: người sống trong tục luỵ khó phân được ai thật sự là bậc thanh tịnh chí thiện. Phải chung sống lâu mới rõ đức hạnh của một người; phải qua lại nhiều mới biết được một người thành thật ra sao; phải trãi qua hoạn nạn mới biết sự kiên tâm bền chí của ai đó; và phải thường đàm luận mới biết tri thức rộng hẹp của một người. Chúng sanh phần đông đa sự nhưng nông cạn. Bậc trí giản dị mà thâm sâu. Chỉ với ấn tượng ban đầu khó phân thật giả, tốt xấu, trí ngu.
Vì trong những đạo sĩ đó có gián điệp vua Pasenadi cử đi thám thính lân bang. Nhà vua khi gặp nhóm đạo sĩ nầy biết rõ những ai đóng vai giả tu nhưng vì bảo vệ thân phận của họ đã tỏ ra cung kính. Nhà vua cũng nhân dịp nầy hỏi Đức Phật làm sao để biết ai thật sự là bậc chân tu thanh tịnh. Câu trả lời của Đức Thế Tôn khiến nhà vua thập hoan hỷ Dịch Việt và biên soạn giáo trình: Tỳ kheo Giác Đẳng -ooOoo- 1. Sattajaṭilasuttaṃ [Mūla] 122. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito bahidvārakoṭṭhake nisinno hoti. Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Tena kho pana samayena satta ca jaṭilā satta ca nigaṇṭhā satta ca acelakā satta ca ekasāṭakā satta ca paribbājakā parūḷhakacchanakhalomā khārivividhamādāya [khārividhaṃ ādāya (pī.) dī. ni. 1.280 tadaṭṭhakathāpi oloketabbā] bhagavato avidūre atikkamanti. Atha kho rājā pasenadi kosalo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ pathaviyaṃ nihantvā yena te satta ca jaṭilā satta ca nigaṇṭhā satta ca acelakā satta ca ekasāṭakā satta ca paribbājakā tenañjaliṃ paṇāmetvā tikkhattuṃ nāmaṃ sāvesi – ‘‘rājāhaṃ, bhante, pasenadi kosalo...pe... rājāhaṃ, bhante, pasenadi kosalo’’ti. Atha kho rājā pasenadi kosalo acirapakkantesu tesu sattasu ca jaṭilesu sattasu ca nigaṇṭhesu sattasu ca acelakesu sattasu ca ekasāṭakesu sattasu ca paribbājakesu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – ‘‘ye te, bhante, loke arahanto vā arahattamaggaṃ vā samāpannā ete tesaṃ aññatarā’’ti. ‘‘Dujjānaṃ kho etaṃ, mahārāja, tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena – ‘ime vā arahanto, ime vā arahattamaggaṃ samāpannā’’’ti. ‘‘Saṃvāsena kho, mahārāja, sīlaṃ veditabbaṃ. Tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Saṃvohārena kho, mahārāja, soceyyaṃ veditabbaṃ. Tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Āpadāsu kho, mahārāja, thāmo veditabbo. So ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Sākacchāya, kho, mahārāja, paññā veditabbā. Sā ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññenā’’ti. ‘‘Acchariyaṃ, bhante, abbhutaṃ bhante! Yāva subhāsitamidaṃ, bhante, bhagavatā – ‘dujjānaṃ kho etaṃ, mahārāja, tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena – ime vā arahanto, ime vā arahattamaggaṃ samāpannā’ti. Saṃvāsena kho, mahārāja, sīlaṃ veditabbaṃ. Tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Saṃvohārena kho mahārāja, soceyyaṃ veditabbaṃ. Tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Āpadāsu kho, mahārāja, thāmo veditabbo. So ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Sākacchāya kho, mahārāja, paññā veditabbā. Sā ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññenā’’ti. ‘‘Ete, bhante, mama purisā carā ocarakā janapadaṃ ocaritvā āgacchanti. Tehi paṭhamaṃ ociṇṇaṃ ahaṃ pacchā osāpayissāmi [oyāyissāmi (sī.), ohayissāmi (syā. kaṃ.)]. Idāni te, bhante, taṃ rajojallaṃ pavāhetvā sunhātā suvilittā kappitakesamassū odātavatthā [odātavatthavasanā (sī.)] pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāressantī’’ti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi – ‘‘Na vaṇṇarūpena naro sujāno, Na vissase ittaradassanena; Susaññatānañhi viyañjanena, Asaññatā lokamimaṃ caranti. ‘‘Patirūpako mattikākuṇḍalova, Lohaḍḍhamāsova suvaṇṇachanno; Caranti loke [eke (sī. pī.)] parivārachannā, Anto asuddhā bahi sobhamānā’’ti. 1. Sattajaṭilasuttavaṇṇanā [Aṭṭhakathā] 122. Dutiyavaggassa paṭhame pubbārāme migāramātupāsādeti pubbārāmasaṅkhāte vihāre migāramātuyā pāsāde. Tatrāyaṃ anupubbikathā – atīte satasahassakappamatthake ekā upāsikā padumuttaraṃ bhagavantaṃ nimantetvā buddhappamukhassa bhikkhusaṅghassa satasahassadānaṃ datvā bhagavato pādamūle nipajjitvā – ‘‘anāgate tumhādisassa buddhassa aggupaṭṭhāyikā homī’’ti patthanaṃ akāsi. Sā kappasatasahassaṃ devesu ca manussesu ca saṃsaritvā amhākaṃ bhagavato kāle bhaddiyanagare meṇḍakaputtassa dhanañcayaseṭṭhino gehe sumanadeviyā kucchismiṃ paṭisandhiṃ gaṇhi. Jātakāle cassā visākhāti nāmaṃ akaṃsu. Sā yadā bhagavā bhaddiyanagaraṃ agamāsi, tadā pañcahi dārikāsatehi saddhiṃ bhagavato paccuggamanaṃ gatā paṭhamadassanamhiyeva sotāpannā ahosi. Aparabhāge sāvatthiyaṃ migāraseṭṭhiputtassa puṇṇavaḍḍhanakumārassa gehaṃ gatā. Tattha naṃ migāraseṭṭhi mātiṭṭhāne ṭhapesi, tasmā migāramātāti vuccati. Tāya kārite pāsāde.
Bahi dvārakoṭṭhaketi pāsādadvārakoṭṭhakassa bahi, na vihāradvārakoṭṭhakassa. So kira pāsādo lohapāsādo viya samantā catudvārakoṭṭhakayuttena pākārena parikkhitto. Tesu pācīnadvārakoṭṭhakassa bahi pāsādacchāyāyaṃ pācīnalokadhātuṃ olokento paññatte varabuddhāsane nisinno hoti.
Parūḷhakacchanakhalomāti parūḷhakacchā parūḷhanakhā parūḷhalomā, kacchādīsu dīghalomā dīghanakhā cāti attho. Khārivividhanti vividhakhāriṃ nānappakārakaṃ pabbajitaparikkhārabhaṇḍakaṃ. Avidūre atikkamantīti avidūramaggena nagaraṃ pavisanti. Rājāhaṃ, bhanteti ahaṃ, bhante, rājā pasenadi kosalo, mayhaṃ nāmaṃ tumhe jānāthāti. Kasmā pana rājā loke aggapuggalassa santike nisinno evarūpānaṃ naggabhogganissirikānaṃ añjaliṃ paggaṇhātīti. Saṅgaṇhanatthāya. Evaṃ hissa ahosi – ‘‘sacāhaṃ ettakampi etesaṃ na karissāmi, ‘mayaṃ puttadāraṃ pahāya etassatthāya dubbhojanadukkhaseyyādīni anubhoma, ayaṃ amhākaṃ añjalimattampi na karotī’ti attanā diṭṭhaṃ sutaṃ paṭicchādetvā na katheyyuṃ. Evaṃ kate pana anigūhitvā kathessantī’’ti. Tasmā evamakāsi. Apica satthu ajjhāsayajānanatthaṃ evamakāsi.
Kāsikacandananti saṇhacandanaṃ. Mālāgandhavilepananti vaṇṇagandhatthāya mālaṃ, sugandhabhāvatthāya gandhaṃ, vaṇṇagandhatthāya vilepanañca dhārentena.
Saṃvāsenāti sahavāsena. Sīlaṃ veditabbanti ayaṃ susīlo vā dussīlo vāti saṃvasantena upasaṅkamantena jānitabbo. Tañca kho dīghena addhunā na ittaranti tañca sīlaṃ dīghena kālena veditabbaṃ, na ittarena. Dvīhatīhañhi saṃyatākāro ca saṃvutindriyākāro ca na sakkā dassetuṃ. Manasikarotāti sīlamassa pariggahessāmīti manasikarontena paccavekkhanteneva sakkā jānituṃ, na itarena. Paññavatāti tampi sappaññeneva paṇḍitena. Bālo hi manasikarontopi jānituṃ na sakkoti.
Saṃvohārenāti kathanena.
‘‘Yo hi koci manussesu, vohāraṃ upajīvati; Evaṃ vāseṭṭha jānāhi, vāṇijo so na brāhmaṇo’’ti. (ma. ni. 2.457) –
Ettha hi byavahāro vohāro nāma. ‘‘Cattāro ariyavohārā cattāro anariyavohārā’’ti (dī. ni. 3.313) ettha cetanā. ‘‘Saṅkhā samaññā paññatti vohāro’’ti (dha. sa. 1313-1315) ettha paññatti. ‘‘Vohāramattena so vohareyyā’’ti (saṃ. ni. 1.25) ettha kathā vohāro. Idhāpi esova adhippeto. Ekaccassa hi sammukhā kathā parammukhāya kathāya na sameti, parammukhā kathā ca sammukhāya kathāya, tathā purimakathā ca pacchimakathāya, pacchimakathā ca purimakathāya. So kathenteneva sakkā jānituṃ ‘‘asuci eso puggalo’’ti. Sucisīlassa pana purimaṃ pacchimena, pacchimañca purimena sameti, sammukhākathitaṃ parammukhākathitena, parammukhākathitañca sammukhākathitena, tasmā kathentena sakkā sucibhāvo jānitunti pakāsento evamāha.
Thāmoti ñāṇathāmo. Yassa hi ñāṇathāmo natthi, so uppannesu upaddavesu gahetabbaggahaṇaṃ katabbakiccaṃ apassanto advāragharaṃ paviṭṭho viya carati. Tenāha āpadāsu kho, mahārāja, thāmo veditabboti. Sākacchāyāti saṃkathāya. Duppaññassa hi kathā udake geṇḍu viya uppalavati, paññavato kathentassa paṭibhānaṃ anantaraṃ hoti. Udakavipphanditeneva hi maccho khuddako vā mahanto vāti ñāyati. Ocarakāti heṭṭhācarakā. Carā hi pabbatamatthakena carantāpi heṭṭhā – carakāva honti. Ocaritvāti avacaritvā vīmaṃsitvā, taṃ taṃ pavattiṃ ñatvāti attho. Rajojallanti rajañca jallañca. Vaṇṇarūpenāti vaṇṇasaṇṭhānena. Ittaradassanenāti lahukadassanena. Viyañjanenāti parikkhārabhaṇḍakena. Patirūpako mattikākuṇḍalovāti suvaṇṇakuṇḍalapatirūpako mattikākuṇḍalova. Lohaḍḍhamāsoti lohaḍḍhamāsako. Paṭhamaṃ. |
Link nội dung: https://chuaphapluan.com/vn/mon-hoc-tuong-ung-bo-tri-nhan-tri-dien-bat-tri-tam-kinh-bay-dao-si-ben-toc-sattaja-ilasutta-.html |