![]() |
![]() |
Môn học: TƯƠNG ƯNG BỘ - TÂM ĐÃ LÀ KHÔNG, CẢNH XÁ GÌ - Kinh Mãng Xà (Sappasuttaṃ) , 19/02/2022, 18:16 GMT+7 Lớp Phật Pháp Buddhadhamma Môn học: TƯƠNG ƯNG BỘ – SAṂYUTTANIKĀYA Bài học ngày 19.2.2022 TÂM ĐÃ LÀ KHÔNG, CẢNH XÁ GÌ Kinh Mãng Xà (Sappasuttaṃ) (CHƯƠNG IV. TƯƠNG ƯNG ÁC MA, PHẨM THỨ NHẤT) (S.i, 106) Sợ hãi xẩy ra khi cảm thấy bị đe doạ. Bị đe doạ gây giao động có liên hệ mật thiết tới ngã chấp. Bậc Mâu Ni đã đạt tới cảnh giới không chấp thủ thì tự bản chất vô sở uý. Các Ngài trú trong am không tịch với cả hai nghĩa đen và nghĩa bóng. Chư Phật đối trước mọi khủng bố đều không đi tìm chỗ nương náu bình an.
Theo Sớ giải thì câu vossajja careyya tattha so hàm nghĩa “Ngài sống tương thích với tâm tư đã xả ly tất cả không tầm cầu nghiệp hữu và sanh hữu”. Upadhi thường được dịch là sanh y là một thuật ngữ khó tìm chữ tương đương. Đây là động lực đi tìm cái “tôi là, sẽ là” đời nầy hay đời sau vì không bằng lòng với cái hiện tại. Trong ngữ cảnh nầy nên hiểu là một bậc trú trong không tịch đối trước tất cả khủng bố không đi tìm chỗ nương (…) Tỳ kheo Giác Đẳng dịch và biên soạn giáo trình -ooOoo- 6. Sappasuttaṃ [Mūla] 142. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti, devo ca ekamekaṃ phusāyati. Atha kho māro pāpimā bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo mahantaṃ sapparājavaṇṇaṃ abhinimminitvā yena bhagavā tenupasaṅkami. Seyyathāpi nāma mahatī ekarukkhikā nāvā, evamassa kāyo hoti. Seyyathāpi nāma mahantaṃ soṇḍikākiḷañjaṃ, evamassa phaṇo hoti. Seyyathāpi nāma mahatī kosalikā kaṃsapāti, evamassa akkhīni bhavanti. Seyyathāpi nāma deve gaḷagaḷāyante vijjullatā niccharanti, evamassa mukhato jivhā niccharati. Seyyathāpi nāma kammāragaggariyā dhamamānāya saddo hoti, evamassa assāsapassāsānaṃ saddo hoti. Atha kho bhagavā ‘‘māro ayaṃ pāpimā’’ iti viditvā māraṃ pāpimantaṃ gāthāhi ajjhabhāsi – ‘‘Yo suññagehāni sevati, Seyyo so muni attasaññato; Vossajja careyya tattha so, Patirūpañhi tathāvidhassa taṃ. ‘‘Carakā bahū bheravā bahū, Atho ḍaṃsasarīsapā [ḍaṃsa siriṃsapā (sī. syā. kaṃ. pī.)] bahū; Lomampi na tattha iñjaye, Suññāgāragato mahāmuni. ‘‘Nabhaṃ phaleyya pathavī caleyya, Sabbepi pāṇā uda santaseyyuṃ; Sallampi ce urasi pakappayeyyuṃ, Upadhīsu tāṇaṃ na karonti buddhā’’ti. Atha kho māro pāpimā ‘‘jānāti maṃ bhagavā, jānāti maṃ sugato’’ti dukkhī dummano tatthevantaradhāyīti. 6. Sappasuttavaṇṇanā [Aṭṭhakathā] 142. Chaṭṭhe soṇḍikākilañjanti surākārakānaṃ piṭṭhapattharaṇakakilañjaṃ. Kosalikā kaṃsapātīti kosalarañño rathacakkappamāṇā paribhogapāti. Gaḷagaḷāyanteti gajjante. Kammāragaggariyāti kammāruddhanapaṇāḷiyā. Dhamamānāyāti bhastavātena pūriyamānāya. Iti viditvāti – ‘‘samaṇo gotamo padhānamanuyutto sukhena nisinno, ghaṭṭayissāmi na’’nti vuttappakāraṃ attabhāvaṃ māpetvā niyāmabhūmiyaṃ ito cito ca sañcarantaṃ vijjulatālokena disvā, ‘‘ko nu kho eso satto’’ti? Āvajjento, ‘‘māro aya’’nti evaṃ viditvā.
Suññagehānīti suññāgārāni. Seyyāti seyyatthāya. Ṭhassāmi caṅkamissāmi nisīdissāmi nipajjissāmīti etadatthāya yo suññāgārāni sevatīti attho. So muni attasaññatoti so buddhamuni hatthapādakukkuccābhāvena saṃyatattabhāvo. Vossajja careyya tattha soti so tasmiṃ attabhāve ālayaṃ nikantiṃ vossajjitvā pahāya careyya. Patirūpaṃ hi tathāvidhassa tanti tādisassa taṃsaṇṭhitassa buddhamunino taṃ attabhāve nikantiṃ vossajjitvā caraṇaṃ nāma patirūpaṃ yuttaṃ anucchavikaṃ.
Carakāti sīhabyagghādikā sañcaraṇasattā. Bheravāti saviññāṇakaaviññāṇakabheravā. Tattha saviññāṇakā sīhabyagghādayo, aviññāṇakā rattibhāge khāṇuvammikādayo. Tepi hi tasmiṃ kāle yakkhā viya upaṭṭhahanti, rajjuvalliyādīni sabbāni sappā viya upaṭṭhahanti. Tatthāti tesu bheravesu suññāgāragato buddhamuni lomacalanamattakampi na karoti.
Idāni aṭṭhānaparikappaṃ dassento nabhaṃ phaleyyātiādimāha. Tattha phaleyyāti kākapadaṃ viya hīrahīraso phaleyya. Caleyyāti pokkharapatte vātāhato udakabindu viya caleyya. Sallampi ce urasi pakappayeyyunti tikhiṇasattisallaṃ cepi urasmiṃ cāreyeyyuṃ. Upadhīsūti khandhūpadhīsu. Tāṇaṃ na karontīti tikhiṇe salle urasmiṃ cāriyamāne bhayena gumbantarakandarādīni pavisantā tāṇaṃ karonti nāma. Buddhā pana samucchinnasabbabhayā evarūpaṃ tāṇaṃ nāma na karonti. Chaṭṭhaṃ. |
Link nội dung: https://chuaphapluan.com/en/mon-hoc-tuong-ung-bo-tam-da-la-khong-canh-xa-gi-kinh-mang-xa-sappasutta-.html |