![]() |
![]() |
Môn học: TƯƠNG ƯNG BỘ - NGHIỆP TRẮNG LẪN ĐEN TẠO QUẢ ĐEN LẪN TRẮNG - Kinh Không Con Thừa Tự II (Dutiyaaputtakasuttaṃ) , 15/01/2022, 15:44 GMT+7 Lớp Phật Pháp Buddhadhamma Môn học: TƯƠNG ƯNG BỘ – SAṂYUTTANIKĀYA Bài học ngày 15.01.2022 NGHIỆP TRẮNG LẪN ĐEN TẠO QUẢ ĐEN LẪN TRẮNG Kinh Không Con Thừa Tự II (Dutiyaaputtakasuttaṃ) (CHƯƠNG III. TƯƠNG ƯNG KOSALA, PHẨM THỨ HAI) (S.i, 91) Bài kinh trước và bài kinh nầy có câu chuyện tương tự về phú gia sống cơ cực dù giàu có và khi chết không con thừa tự. Trong bài trước Đức Phật dạy về hai hạng người ở đời: người tầm thường và bậc thượng nhân. Bài kinh nầy Đức Phật dạy về chi tiết của nghiệp quả mà trong đó có sự pha trộn giữa nghiệp lành và nghiệp xấu. Góc nhìn nầy đặc biệt đi sâu vào nghiệp duyên quá khứ và sự trỗ quả pha lẫn. Đoạn cuối cũng dạy về sự nhận thức nên về nghiệp báo trong đời sống.
Phật độc giác – paccekabuddha – là vị có khả năng tự mình giác ngộ nhưng không có khả năng tuyên thuyết giáo pháp như chư Phật toàn giác. Tỳ kheo Giác Đẳng dịch và biên soạn giáo trình -ooOoo- 10. Dutiyaaputtakasuttaṃ [Mūla] 131. Atha kho rājā pasenadi kosalo divā divassa yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā etadavoca – ‘‘handa, kuto nu tvaṃ, mahārāja, āgacchasi divā divassā’’ti? ‘‘Idha, bhante, sāvatthiyaṃ seṭṭhi gahapati kālaṅkato. Tamahaṃ aputtakaṃ sāpateyyaṃ rājantepuraṃ atiharitvā āgacchāmi. Sataṃ, bhante, satasahassāni hiraññasseva, ko pana vādo rūpiyassa! Tassa kho pana, bhante, seṭṭhissa gahapatissa evarūpo bhattabhogo ahosi – kaṇājakaṃ bhuñjati bilaṅgadutiyaṃ. Evarūpo vatthabhogo ahosi – sāṇaṃ dhāreti tipakkhavasanaṃ. Evarūpo yānabhogo ahosi – jajjararathakena yāti paṇṇachattakena dhāriyamānenā’’ti. ‘‘Evametaṃ, mahārāja, evametaṃ, mahārāja! Bhūtapubbaṃ so, mahārāja, seṭṭhi gahapati taggarasikhiṃ nāma paccekasambuddhaṃ piṇḍapātena paṭipādesi. ‘Detha samaṇassa piṇḍa’nti vatvā uṭṭhāyāsanā pakkāmi. Datvā ca pana pacchā vippaṭisārī ahosi – ‘varametaṃ piṇḍapātaṃ dāsā vā kammakarā vā bhuñjeyyu’nti. Bhātu ca pana ekaputtakaṃ sāpateyyassa kāraṇā jīvitā voropesi. ‘‘Yaṃ kho so, mahārāja, seṭṭhi gahapati taggarasikhiṃ paccekasambuddhaṃ piṇḍapātena paṭipādesi, tassa kammassa vipākena sattakkhattuṃ sugatiṃ saggaṃ lokaṃ upapajji. Tasseva kammassa vipākāvasesena imissāyeva sāvatthiyā sattakkhattuṃ seṭṭhittaṃ kāresi. Yaṃ kho so, mahārāja, seṭṭhi gahapati datvā pacchā vippaṭisārī ahosi – ‘varametaṃ piṇḍapātaṃ dāsā vā kammakarā vā bhuñjeyyu’nti, tassa kammassa vipākena nāssuḷārāya bhattabhogāya cittaṃ namati, nāssuḷārāya vatthabhogāya cittaṃ namati, nāssuḷārāya yānabhogāya cittaṃ namati, nāssuḷārānaṃ pañcannaṃ kāmaguṇānaṃ bhogāya cittaṃ namati. Yaṃ kho so, mahārāja, seṭṭhi gahapati bhātu ca pana ekaputtakaṃ sāpateyyassa kāraṇā jīvitā voropesi, tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccittha. Tasseva kammassa vipākāvasesena idaṃ sattamaṃ aputtakaṃ sāpateyyaṃ rājakosaṃ paveseti. Tassa kho, mahārāja, seṭṭhissa gahapatissa purāṇañca puññaṃ parikkhīṇaṃ, navañca puññaṃ anupacitaṃ. Ajja pana, mahārāja, seṭṭhi gahapati mahāroruve niraye paccatī’’ti. ‘‘Evaṃ, bhante, seṭṭhi gahapati mahāroruvaṃ nirayaṃ upapanno’’ti. ‘‘Evaṃ, mahārāja, seṭṭhi gahapati mahāroruvaṃ nirayaṃ upapanno’’ti. Idamavoca...pe.... ‘‘Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ, pariggahaṃ vāpi yadatthi kiñci; Dāsā kammakarā pessā, ye cassa anujīvino. ‘‘Sabbaṃ nādāya gantabbaṃ, sabbaṃ nikkhippagāminaṃ [nikkhīpagāminaṃ (syā. kaṃ. ka.)]; Yañca karoti kāyena, vācāya uda cetasā. ‘‘Tañhi tassa sakaṃ hoti, tañca ādāya gacchati; Tañcassa anugaṃ hoti, chāyāva anapāyinī. ‘‘Tasmā kareyya kalyāṇaṃ, nicayaṃ samparāyikaṃ; Puññāni paralokasmiṃ, patiṭṭhā honti pāṇina’’ntntti. 10. Dutiyaaputtakasuttavaṇṇanā [Aṭṭhakathā]
131. Dasame piṇḍapātena paṭipādesīti piṇḍapātena saddhiṃ saṃyojesi, piṇḍapātaṃ adāsīti attho. Pakkāmīti kenacideva rājupaṭṭhānādinā kiccena gato. Pacchā vippaṭisārī ahosīti so kira aññesupi divasesu taṃ paccekasambuddhaṃ passati, dātuṃ panassa cittaṃ na uppajjati. Tasmiṃ pana divase ayaṃ padumavatideviyā tatiyaputto taggarasikhī paccekabuddho gandhamādanapabbate phalasamāpattisukhena vītināmetvā pubbaṇhasamaye vuṭṭhāya anotattadahe mukhaṃ dhovitvā manosilātale nivāsetvā kāyabandhanaṃ bandhitvā pattacīvaramādāya abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā iddhiyā vehāsaṃ abbhuggantvā nagaradvāre oruyha cīvaraṃ pārupitvā pattamādāya nagaravāsīnaṃ gharadvāresu sahassabhaṇḍikaṃ ṭhapento viya pāsādikehi abhikkantādīhi anupubbena seṭṭhino gharadvāraṃ sampatto. Taṃdivasañca seṭṭhi pātova uṭṭhāya paṇītabhojanaṃ bhuñjitvā, gharadvārakoṭṭhake āsanaṃ paññāpetvā, dantantarāni sodhento nisinno hoti. So paccekabuddhaṃ disvā, taṃdivasaṃ pāto bhutvā nisinnattā dānacittaṃ uppādetvā, bhariyaṃ pakkosāpetvā, ‘‘imassa samaṇassa piṇḍapātaṃ dehī’’ti vatvā pakkāmi.
Seṭṭhibhariyā cintesi – ‘‘mayā ettakena kālena imassa ‘dethā’ti vacanaṃ na sutapubbaṃ, dāpentopi ca ajja na yassa vā tassa vā dāpeti, vītarāgadosamohassa vantakilesassa ohitabhārassa paccekabuddhassa dāpeti, yaṃ vā taṃ vā adatvā paṇītaṃ piṇḍapātaṃ dassāmī’’ti, gharā nikkhamma paccekabuddhaṃ pañcapatiṭṭhitena vanditvā pattaṃ ādāya antonivesane paññattāsane nisīdāpetvā suparisuddhehi sālitaṇḍulehi bhattaṃ sampādetvā tadanurūpaṃ khādanīyaṃ byañjanaṃ supeyyañca sallakkhetvā pattaṃ pūretvā bahi gandhehi samalaṅkaritvā paccekabuddhassa hatthesu patiṭṭhapetvā vandi. Paccekabuddho – ‘‘aññesampi paccekabuddhānaṃ saṅgahaṃ karissāmī’’ti aparibhuñjitvāva anumodanaṃ katvā pakkāmi. Sopi kho seṭṭhi bāhirato āgacchanto paccekabuddhaṃ disvā mayaṃ ‘‘tumhākaṃ piṇḍapātaṃ dethā’’ti vatvā pakkantā, api vo laddhoti? Āma, seṭṭhi laddhoti. ‘‘Passāmī’’ti gīvaṃ ukkhipitvā olokesi. Athassa piṇḍapātagandho uṭṭhahitvā nāsāpuṭaṃ pahari. So cittaṃ saṃyametuṃ asakkonto pacchā vippaṭisārī āhosīti.
Varametantiādi vippaṭisārassa uppannākāradassanaṃ. Bhātu ca pana ekaputtakaṃ sāpateyyassa kāraṇā jīvitā voropesīti tadā kirassa avibhatteyeva kuṭumbe mātāpitaro ca jeṭṭhabhātā ca kālamakaṃsu. So bhātujāyāya saddhiṃyeva saṃvāsaṃ kappesi. Bhātu panassa eko putto hoti, taṃ vīthiyā kīḷantaṃ manussā vadanti – ‘‘ayaṃ dāso ayaṃ dāsī idaṃ yānaṃ idaṃ dhanaṃ tava santaka’’nti. So tesaṃ kathaṃ gahetvā – ‘‘ayaṃ dāso mayhaṃ santaka’’ntiādīni katheti. Athassa cūḷapitā cintesi – ‘‘ayaṃ dārako idāneva evaṃ kathesi, mahallakakāle kuṭumbaṃ majjhe bhindāpeyya, idānevassa kattabbaṃ karissāmī’’ti ekadivasaṃ vāsiṃ ādāya – ‘‘ehi putta, araññaṃ gacchāmā’’ti taṃ araññaṃ netvā viravantaṃ viravantaṃ māretvā āvāṭe pakkhipitvā paṃsunā paṭicchādesi. Idaṃ sandhāyetaṃ vuttaṃ. Sattakkhattunti sattavāre. Pubbapacchimacetanāvasena cettha attho veditabbo. Ekapiṇḍapātadānasmiñhi ekāva cetanā dve paṭisandhiyo na deti, pubbapacchimacetanāhi panesa sattakkhattuṃ sagge, sattakkhattuṃ seṭṭhikule nibbatto. Purāṇanti paccekasambuddhassa dinnapiṇḍapātacetanākammaṃ.
Pariggahanti pariggahitavatthu. Anujīvinoti ekaṃ mahākulaṃ nissāya paṇṇāsampi saṭṭhipi kulāni jīvanti, te manusse sandhāyetaṃ vuttaṃ. Sabbaṃ nādāya gantabbanti sabbametaṃ na ādiyitvā gantabbaṃ. Sabbaṃ nikkhippagāminanti sabbametaṃ nikkhippasabhāvaṃ, pariccajitabbasabhāvamevāti attho. Dasamaṃ. Dutiyo va |
Link nội dung: https://chuaphapluan.com/en/mon-hoc-tuong-ung-bo-nghiep-trang-lan-den-tao-qua-den-lan-trang-kinh-khong-con-thua-tu-ii-dutiyaaputtakasutta-.html |